A 430-3 Vāsiṣṭhasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/3
Title: Vāsiṣṭhasiddhānta
Dimensions: 10 x 4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4558
Remarks:


Reel No. A 430-3 Inventory No. 85674

Title Vaśiṣṭhasiddhānta

Author Vaśiṣṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.6 cm

Folios 6

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word śrī

Donor Manorathapaṃta

Place of Deposit NAK

Accession No. 5/4558

Manuscript Features

On the exposure 2 is written vasiṣṭhasaṃhitā

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

aṇimādiguṇādhāram apratarkyam agocaraṃ ||

nirguṇaṃ niravadyaṃ taṃ namāmi brahmasa(2)rvagaṃ ||

svarociṣam anārādhya yugādau munisattamaḥ ||

agragaṇyopamabhavan maṃḍavyo mahato mahān || 2 ||

(3) grahanakṣatrajaṃ jñānaṃ jijñasur jñānam uttamam ||

upāgaman muniśreṣṭha vaśiṣṭham idam abravīt || 3 ||

taṃ bra(4)hmatanayaṃ sṛṣṭisthitināśanakāraṇaṃ ||

tattvajñānam ahaṃ jñānaṃ grahanakṣatrasaṃbhavaṃ || 4 || (fol. 1v1–4)

End

saptarṣimaṃḍalāni syuḥ kṣepavṛttāni ṣaḍvidhā ||

sadā dṛk kṣepavṛttāni tadvadvṛṃdaphalāni (4) ca || 12 ||

ṣaṭsvāhorātravṛttāni ‥ dhvā gurumukhāditam (!) ||

vilokya bhagrahādīni vadet sa(5)rvaśubhāśubham || 13 ||

ya idaṃ śṛṇuyād bhaktyā paṭhed vā susamāhitaḥ ||

grahalokam avāpnoti (6) sarvanirmuktakilviṣaḥ || 14 || (fol. 6v3–6)

Colophon

|| iti śrīṣṭa (!) brahmaputravaśiṣṭarṣiviracitaḥ (!) siddhāṃtaḥ sa(7)māptaḥ || 94 ||

paṃcamodhyāyaḥ 5 || || śubham || || rāma || || deva || || śubham || || (8) manorathapaṃtasyedaṃ ⟪‥ ‥ ‥ ‥ ‥ ⟫ (fol. 6v6–8)

Microfilm Details

Reel No. A 430/3

Date of Filming 06-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 12-09-2006

Bibliography