A 430-3 Vāsiṣṭhasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/3
Title: Vāsiṣṭhasiddhānta
Dimensions: 10 x 4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4558
Remarks:
Reel No. A 430-3 Inventory No. 85674
Title Vaśiṣṭhasiddhānta
Author Vaśiṣṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.6 cm
Folios 6
Lines per Folio 10
Foliation figures in the lower right-hand margin under the word śrī
Donor Manorathapaṃta
Place of Deposit NAK
Accession No. 5/4558
Manuscript Features
On the exposure 2 is written vasiṣṭhasaṃhitā
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
aṇimādiguṇādhāram apratarkyam agocaraṃ ||
nirguṇaṃ niravadyaṃ taṃ namāmi brahmasa(2)rvagaṃ ||
svarociṣam anārādhya yugādau munisattamaḥ ||
agragaṇyopamabhavan maṃḍavyo mahato mahān || 2 ||
(3) grahanakṣatrajaṃ jñānaṃ jijñasur jñānam uttamam ||
upāgaman muniśreṣṭha vaśiṣṭham idam abravīt || 3 ||
taṃ bra(4)hmatanayaṃ sṛṣṭisthitināśanakāraṇaṃ ||
tattvajñānam ahaṃ jñānaṃ grahanakṣatrasaṃbhavaṃ || 4 || (fol. 1v1–4)
End
saptarṣimaṃḍalāni syuḥ kṣepavṛttāni ṣaḍvidhā ||
sadā dṛk kṣepavṛttāni tadvadvṛṃdaphalāni (4) ca || 12 ||
ṣaṭsvāhorātravṛttāni ‥ dhvā gurumukhāditam (!) ||
vilokya bhagrahādīni vadet sa(5)rvaśubhāśubham || 13 ||
ya idaṃ śṛṇuyād bhaktyā paṭhed vā susamāhitaḥ ||
grahalokam avāpnoti (6) sarvanirmuktakilviṣaḥ || 14 || (fol. 6v3–6)
Colophon
|| iti śrīṣṭa (!) brahmaputravaśiṣṭarṣiviracitaḥ (!) siddhāṃtaḥ sa(7)māptaḥ || 94 ||
paṃcamodhyāyaḥ 5 || || śubham || || rāma || || deva || || śubham || || (8) manorathapaṃtasyedaṃ ⟪‥ ‥ ‥ ‥ ‥ ⟫ (fol. 6v6–8)
Microfilm Details
Reel No. A 430/3
Date of Filming 06-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 12-09-2006
Bibliography